वांछित मन्त्र चुनें

न॒हि ते॑ अग्ने वृषभ प्रति॒धृषे॒ जम्भा॑सो॒ यद्वि॒तिष्ठ॑से । स त्वं नो॑ होत॒: सुहु॑तं ह॒विष्कृ॑धि॒ वंस्वा॑ नो॒ वार्या॑ पु॒रु ॥

अंग्रेज़ी लिप्यंतरण

nahi te agne vṛṣabha pratidhṛṣe jambhāso yad vitiṣṭhase | sa tvaṁ no hotaḥ suhutaṁ haviṣ kṛdhi vaṁsvā no vāryā puru ||

पद पाठ

न॒हि । ते॒ । अ॒ग्ने॒ । वृ॒ष॒भ॒ । प्र॒ति॒ऽधृषे॑ । जम्भा॑सः । यत् । वि॒ऽतिष्ठ॑से । सः । त्वम् । नः॒ । हो॒त॒रिति॑ । सुऽहु॑तम् । ह॒विः । कृ॒धि॒ । वंस्व॑ । नः॒ । वार्या॑ । पु॒रु ॥ ८.६०.१४

ऋग्वेद » मण्डल:8» सूक्त:60» मन्त्र:14 | अष्टक:6» अध्याय:4» वर्ग:34» मन्त्र:4 | मण्डल:8» अनुवाक:7» मन्त्र:14


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अग्ने) हे सर्वगत (पावक) हे परमपवित्र हे आत्मसंशोधक (उपमाते) सबके समीप वर्तमान देव ! तू (नः) हम लोगों के लिये (वयोवृधम्) अन्न पशु पुत्रादिक वर्धक और (शंस्यम्) प्रशंसनीय (रयिम्) सम्पत्ति (आ) लाकर दे (च) पुनः (सुनीती) सुनीति द्वारा (पुरुस्पृहम्) बहुप्रिय और (स्वयशस्तरम्) निज यशोवर्धक धन, जन और ज्ञान (नः) हमको (रास्व) दे ॥११॥
भावार्थभाषाः - धन या जन वैसा हो, जो प्रशंसनीय हो अर्थात् लोकोपकारी और उद्योगी हो। जिस धन से अनाथों और असमर्थों की रक्षा न हुई, तो वह किस काम का। धनादिकों की तब ही प्रशंसा हो सकती है, जब उनका सदुपयोग और साहाय्यार्थ हो। बहुत आदमी धन प्राप्त कर उसका उपयोग न जान उससे धर्म के स्थान में अधर्म कमाते हैं ॥११॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अग्ने ! हे पावक=आत्मसंशोधक ! हे उपमाते=समीपस्थ ! “उप समीपे मीयते अनुमीयते सर्वैर्यः स उपमातिः”। त्वं वयोवृधम्=वयसामन्नानां वर्धकम्। शंस्यं=प्रशंसनीयम्। रयिम्=सम्पदम्। नोऽस्मान्। आहरेति शेषः। च=पुनः। सुनीती=सुनीत्या। पुरुस्पृहम्=पुरुभिर्बहुभिः स्पृहणीयम्। स्वयशस्तरम्= अतिशयस्वयशोवर्धकं धनं ज्ञानञ्च। रास्व=देहि ॥११॥